वांछित मन्त्र चुनें
आर्चिक को चुनें

त्रा꣣ता꣢र꣣मि꣡न्द्र꣢मवि꣣ता꣢र꣣मि꣢न्द्र꣣ꣳ ह꣡वे꣢हवे सु꣣ह꣢व꣣ꣳ शू꣢र꣣मि꣡न्द्र꣢म् । हु꣣वे꣢꣫ नु श꣣क्रं꣡ पु꣢रुहू꣣त꣡मिन्द्र꣢꣯मि꣣द꣢ꣳ ह꣣वि꣢र्म꣣घ꣡वा꣢ वे꣣त्वि꣡न्द्रः꣢ ॥३३३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

त्रातारमिन्द्रमवितारमिन्द्रꣳ हवेहवे सुहवꣳ शूरमिन्द्रम् । हुवे नु शक्रं पुरुहूतमिन्द्रमिदꣳ हविर्मघवा वेत्विन्द्रः ॥३३३॥

मन्त्र उच्चारण
पद पाठ

त्रा꣣ता꣡र꣢म् । इ꣡न्द्र꣢꣯म् । अ꣣विता꣡र꣢म् । इ꣡न्द्र꣢꣯म् । ह꣡वे꣢꣯हवे । ह꣡वे꣢꣯ । ह꣣वे । सुह꣡व꣢म् । सु꣣ । हव꣢꣯म् । शू꣡र꣢꣯म् । इ꣡न्द्र꣢꣯म् । हु꣣वे꣢ । नु । श꣣क्र꣢म् । पु꣣रुहूत꣢म् । पु꣣रु । हूत꣢म् । इ꣡न्द्र꣢꣯म् । इ꣣द꣢म् । ह꣣विः꣢ । म꣣घ꣡वा꣢ । वे꣣तु । इ꣡न्द्रः꣢꣯ ॥३३३॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 333 | (कौथोम) 4 » 1 » 5 » 2 | (रानायाणीय) 3 » 11 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा और राजा आह्वान करने योग्य हैं, यह इन्द्र नाम से दर्शाया गया है।

पदार्थान्वयभाषाः -

मैं (त्रातारम्) आपत्तियों से त्राण करनेवाले (इन्द्रम्) शत्रुविदारक जगदीश्वर वा राजा को (अवितारम्) सुखादि के प्रदान द्वारा पालना करनेवाले (इन्द्रम्) ऐश्वर्यशाली जगदीश्वर वा राजा को, (हवे हवे) प्रत्येक संग्राम में, प्रत्येक संकट में (सुहवम्) सरलता से पुकारने योग्य (शक्रम्) शक्तिशाली, (पुरुहूतम्) बहुत स्तुति किये गये अथवा बहुतों से बुलाये गये (इन्द्रम्) अविद्या, दुःख आदि के भञ्जक जगदीश्वर वा राजा को (नु) शीघ्र ही (हुवे) पुकारता हूँ। (सः) वह (मघवा) प्रशस्त धनवाला (इन्द्रः) जगदीश्वर वा राजा (इदम्) इस मेरे द्वारा दी जाती हुई (हविः) आत्मसमर्पण रूप अथवा राजकर रूप हवि को (वेतु) स्वीकार करे ॥२॥ इस मन्त्र में अर्थश्लेष अलङ्कार है, विशेषणों के साभिप्राय होने से परिकरालङ्कार भी है। इन्द्र शब्द की चार बार पुनरुक्ति उसकी बहुक्षमता को तथा अन्यों से विलक्षण आह्वानयोग्यता को द्योतित करती है। निरर्थक ‘तारमिन्द्रं’ की दो बार, ‘रमिन्द्रं’ की तीन बार, ‘मिन्द्र’ की चार बार आवृत्ति होने से यमक अलङ्कार है। इसी प्रकार ‘हवे, हवे, हवं, हवं हुवे, हवि’ में वृत्त्यनुप्रास है। ‘त्रातारम्, अवितारम्,’ में और ‘इन्द्रम्, शक्रम्, पुरुहूतम्’ में पुनरुक्तवदाभास है ॥२॥

भावार्थभाषाः -

सबको चाहिए कि विपत्त्राता, शुभ पालनकर्त्ता, सुख से आह्वान किये जाने योग्य, अनेक जनों से वन्दित, शूर परमेश्वर तथा राजा का आत्मकल्याण और जनकल्याण के लिए वरण करें। साथ ही परमेश्वर को आत्म-समर्पण और राजा को कर-प्रदान भी नियम से करना चाहिए ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथेन्द्रनाम्ना परमात्मनो नृपतेश्चाह्वानयोग्यत्वं दर्शयति।

पदार्थान्वयभाषाः -

अहम् (त्रातारम्२) आपद्भ्यस्त्राणकर्तारम् (इन्द्रम्) शत्रुविदारकं जगदीश्वरं राजानं वा, (अवितारम्) सुखादिप्रदानेन पालयितारम् (इन्द्रम्) ऐश्वर्यशालिनं जगदीश्वरं राजानं वा, (हवेहवे) संग्रामे-संग्रामे संकटे-संकटे (सुहवम्) आह्वातुं सुशकम्, (शूरम्) शूरवीरम् (इन्द्रम्) सहायकं जगदीश्वरं राजानं वा, (शक्रम्) शक्तिशालिनम् (पुरुहूतम्) बहुस्तुतं बहुभिराहूतं वा (इन्द्रम्) अविद्यादिदुःखभञ्जकं जगदीश्वरं राजानंवा, (नु) क्षिप्रम् (हुवे) आह्वयामि। ह्वेञ् धातोश्छान्दसं सम्प्रसारणजं रूपम्। सः (मघवा) प्रशस्तधनः (इन्द्रः) जगदीश्वरो राजा वा (इदम्) मया दीयमानम् (हविः) आत्मसमर्पणरूपं राजदेयकररूपं वा हव्यम् (वेतु) व्याप्नोतु स्वीकरोतु। वी गतिव्याप्त्यादिषु पठितः। तस्येदं लोटि रूपम् ॥२॥३ अत्र अर्थश्लेषालङ्कारः। विशेषणानां साभिप्रायत्वात् परिकरालङ्कारोऽपि। ‘इन्द्रम्’ इत्यस्य चतुष्कृत्वः पुनरुक्तिरिन्द्रस्य बहुक्षमत्वम् अन्यविलक्षणतयाऽऽह्वानयोग्यत्वं च द्योतयति। निरर्थकस्य ‘तारमिन्द्रं’ इत्यस्य द्विशः, ‘रमिन्द्रं’ इत्यस्य त्रिशः, ‘मिन्द्र’ इत्यस्य चतुश्श आवृत्तेर्यमकालङ्कारः। ‘हवे, हवे, हवं, हवं, हुवे, हवि’ इति वृत्त्यनुप्रासः। ‘त्रातारम्, अवितारम्’, ‘इन्द्रम्, शक्रम्, पुरुहूतम्’ इत्यत्र च पुनरुक्तवदाभासः ॥२॥

भावार्थभाषाः -

सर्वैर्विपत्त्राता सुपालकः सुखाह्वानो बहुजनवन्दितः शूरः परमेश्वरो नृपतिश्चात्मकल्याणाय जनकल्याणाय च वरणीयः। परमेश्वरायात्मसमर्पणं नृपतये च करप्रदानमपि नियमतो विधेयम् ॥२॥

टिप्पणी: १. ऋ० ६।४७।११, य० २०।५० उभयत्र ऋषिः गर्गः, ‘ह्वयामि शक्रं पुरुहूतमिन्द्रं स्वस्ति नो मघवा धात्विन्द्रः’ इति चोत्तरार्धपाठः। अथ० ७।८६।१, ऋषिः अथर्वा स्वस्त्ययनकामः, ‘स्वस्ति न इन्द्रो मघवान् कृणोतु’ इति चतुर्थः पादः। २. त्रातारमिन्द्रम् अवितारमिन्द्रमिति पुनरुक्तिः स्तोतृतमत्वख्यापनाय। त्राणं नाम उपस्थितेभ्यो भयेभ्यो रक्षणम्, अवनं तु द्वेष्यतानिरोध इति विशेषः। अथवा कामैस्तर्पणम् अवनम्—इति भ०। ३. दयानन्दर्षिणा मन्त्रोऽयम् ऋग्भाष्ये यजुर्भाष्ये च राजप्रजापक्षे व्याख्यातः।